Vol. 5, Issue 1, Part F (2019)
नैतिकताया: शिक्षोपरिअस्या: प्रभाव:
नैतिकताया: शिक्षोपरिअस्या: प्रभाव:
Author(s)
डॉ० सूर्य मोहन कुमार
Abstractनीति शब्दः प्रापणार्थे प्रयुज्यमानः ‘णी’ प्रापणे धातोः स्त्रियां क्तिन् प्रत्ययेन निष्पन्नः सन् सिद्धो भवति; अतः नीतिशब्दस्यार्थः प्रापणं सिद्धयति। किन्तु प्रापणमेका सकर्मक क्रिया विद्यते। अतः अस्य पूर्णतायै संक्षेपतः चतुर्णा वस्तूनामावश्यकता भवति कर्त्ता कर्मापादान क्रियाणामिति। सहैव प्रापण मध्येका क्रिया विद्यते। अतः अस्याः कियायाः द्वेकर्मणी विद्येते। सम्प्रेषणमिति। ततश्च तर्हि समीचीनमेव। एतावता कस्यापि जनस्यानयनं नीति पदार्थः। नयन क्रिया विद्यते सैव परमार्थत: नीति पदार्थ: एवञ्च मार्गान्तरे कस्यापि जनस्य उच्यते। तदुक्तम्-
दमोदण्ड इति ख्यातस्तस्माद् दण्डो महीपतिः।
तस्यनीतिर्दण्डनीतिर्नयनात् नीतिरुच्यते॥ इति।
How to cite this article:
डॉ० सूर्य मोहन कुमार. नैतिकताया: शिक्षोपरिअस्या: प्रभाव:. Int J Appl Res 2019;5(1):610-614.