Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 8, Issue 10, Part B (2022)

दशकुमारचरिते वर्णितं राजनीतिविषयकः अवधारणम्

दशकुमारचरिते वर्णितं राजनीतिविषयकः अवधारणम्

Author(s)
तारा बाई मीना
Abstract
वर्तमानकाले नागरिकस्तरे अथवा व्यक्तिगतस्तरे विशेषसिद्धान्तेषु केचित् परिचर्चा: कुर्वन्ति, सा राजनीति इति कथ्यते । राजनीत्याम् स्वज्ञाने भिन्नः नीत्याः आगच्छन्ति यथा- नीत्या: निर्माणं करोति, राजनीतिविचाराणां अग्रेसरति, शत्रुणां प्रति युद्धः कथं करणीयम् इति विषयणां चिन्तनं करोति । राजनीति अनेकेन प्रकारेण भवितुं शक्नोति यथा- ग्रामस्य परम्परागतः राजनीति, स्थानीयसर्वकारः, सम्प्रभुत्वपूर्णराज्य: अथवा अन्तराष्ट्रीयस्तरे भवति।प्राचीनसंस्कृतसाहित्येषु राजनीतिविषयक तथ्याणां प्रभुत्वमस्ति सम्प्रति तत्कालीनराजनीतिकस्थिकां अवलोक्यते।कौटिल्येन विरचितः अर्थशास्त्र: राजनीतिविषयकमुख्यग्रन्थः अस्ति य: वर्तमानकाले अत्यन्तोपयोगी भवति । एतस्मिन क्रमे प्राय: षष्ठीशताब्द्याः संस्कृतग्रन्थः दण्डीविरचितः दशकुमारचरितोऽस्ति । यस्मिन् अष्टः उच्छ्वासाः सन्ति। एतस्मिन् काव्ये दशकुमाराणां चरित्राणां वर्णनं अस्ति। एतस्मात् कारणात् एतस्य नाम: दशकुमारचरितोऽस्ति।दशकुमारचरितसंस्कृतगद्यकाव्यस्य अष्टमोच्छ्वासे आधुनिकराजनीत्याः सन्दर्भे महत्वपूर्णं परिचर्चा: सन्ति।
Pages: 100-103  |  295 Views  84 Downloads
How to cite this article:
तारा बाई मीना. दशकुमारचरिते वर्णितं राजनीतिविषयकः अवधारणम्. Int J Appl Res 2022;8(10):100-103.
Call for book chapter
International Journal of Applied Research
Journals List Click Here Research Journals Research Journals