Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 2, Issue 1, Part H (2016)

नैयायिकमतेन वाक्यार्थस्वरूपविचारः

नैयायिकमतेन वाक्यार्थस्वरूपविचारः

Author(s)
डॉ. अशोक कुमार झा
Abstract
व्याक्यार्थस्वरूपविवेचने बहूनि मतानि विहितानि बुधै:। तत्र पदसंघातो वाक्यम् “उद्योगो वाक्यार्थ:” संसर्गो वाक्यार्था:। इत्यादिनि मतानि बाहूल्येन दृश्यन्ते। तथापि उक्तानि वचनानि मतानि वा पदार्थानां संसर्गस्य वाक्यार्थत्त्वं बोधयन्ति। अनेन ज्ञायते यत् पदानि पदार्थस्मरण द्वारेण तत्संसर्गं लक्ष्यन्ति तदैव वाक्यार्थे प्रमाणम्।
Pages: 533-537  |  216 Views  100 Downloads
How to cite this article:
डॉ. अशोक कुमार झा. नैयायिकमतेन वाक्यार्थस्वरूपविचारः. Int J Appl Res 2016;2(1):533-537.
Call for book chapter
International Journal of Applied Research
Journals List Click Here Research Journals Research Journals