Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 2, Issue 5, Part C (2016)

व्याकरणाध्ययनस्य महत्त्वम्

व्याकरणाध्ययनस्य महत्त्वम्

Author(s)
डॉ. अशोक कुमार झा
Abstract
संस्कृतसाहित्ये अर्थावबोधने पदप्रयोगे भाषाज्ञाने च व्याकरणस्यातीव महत्वं वरिवर्तते। यतोहि व्याकरणं भाषाप्रवाहं नियन्त्र्यति एवं तत्र जातदोषं समाधाय भाषायां शुद्धं परिष्कृतं रूपं च दर्शयति। व्याकरणं भाषायां संस्कार सम्पादयति। एवञ्च भाषायां स्वरूपं संरक्षति। अनेन कारणेनै व सहस्त्रेभ्यो वर्षभ्यः संस्कृतभाषायाः स्वरूपम् अविछिन्नम् अनुवर्तते। शब्दानुशासनस्याभावे विशृङ्खला भाषा अनेकधा परिवर्तते। तस्या मूलस्वरूप ज्ञातुमशक्यं भवति। तथा च प्राचीनसाहित्यस्य विज्ञानस्य चाध्ययनं दूरूहं जायते।
Pages: 195-198  |  299 Views  170 Downloads


International Journal of Applied Research
How to cite this article:
डॉ. अशोक कुमार झा. व्याकरणाध्ययनस्य महत्त्वम्. Int J Appl Res 2016;2(5):195-198.
Call for book chapter
International Journal of Applied Research
Journals List Click Here Research Journals Research Journals