Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 4, Issue 5, Part F (2018)

भारतीयवाङ्मये मानवाधिकार-शिक्षा

भारतीयवाङ्मये मानवाधिकार-शिक्षा

Author(s)
डॉ. सीताराम गुर्जर
Abstract
प्रस्तूयमानेऽस्मिन् शोधलेखे संस्कृतवाङ्गमये प्रदत्ता शिक्षाव्यवस्था शैक्षिकतत्वानि मान्वाधिकाराश्च विवेचिता: । वस्तुत: संस्कृतसाहित्यस्याभूतपूर्व संबन्ध: वर्तते शिक्षया । यतोहि संस्कृतसाहित्ये समुपलब्धेषु ग्रन्थेषु आख्यानकै: नियमैश्च शिक्षैव प्रदत्ता यथा वेदारम्भात् प्राक् धर्मशास्त्रस्याध्ययनं कर्तव्यम् । तत्र एषा शिक्षा विभिन्नेषु प्रकल्पेषु विभक्ता । तत्र अन्यतम: प्रकल्प: मानवाधिकार: । एतस्य विषयस्य बाहुल्यं धर्मशास्त्रीयग्रन्थेषु दरिदृश्यते । तथा च कथन्ते रक्षणीया: तेषां रक्षणोपाया: शोधलेखेनानेन ज्ञास्यन्ति पाठका: ।
Pages: 410-412  |  189 Views  70 Downloads


International Journal of Applied Research
How to cite this article:
डॉ. सीताराम गुर्जर. भारतीयवाङ्मये मानवाधिकार-शिक्षा. Int J Appl Res 2018;4(5):410-412.
Call for book chapter
International Journal of Applied Research
Journals List Click Here Research Journals Research Journals