Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 4, Issue 6, Part E (2018)

रामानन्द दर्शनस्य मुक्तिविचार

रामानन्द दर्शनस्य मुक्तिविचार

Author(s)
अमर नाथ झा
Abstract
‘‘मोक्ष‘‘ शब्दः संस्कृतस्य मुच् धातोः त्यागार्थे निर्मितः। अतः सामान्यतः मोक्षस्य अर्थः ‘‘मृत्युः‘‘ गृह्ययते। मृत्युमाध्यमेन एव अस्य भौतिकशरीरस्य त्यागो भवति। तथा शरीरस्य विनाशेन सहैव सुख- दुःखादीनामनुभूतिरपि नश्यति अर्थात् नष्टा भवति। सामान्यः जनः इमामवस्थामेव मोक्षावस्थां मन्यते, किन्तु दर्शनजगति मोक्षः मृत्योः नितरां पृथक् परमशान्तेः आनन्दस्य च दिव्यावस्थायाः नाम अस्ति। यदि मृत्युः स्वयं मोक्षः अथवा मुक्तेः साधनमभविष्यत्। आत्मनः पुनर्जन्मनः बन्धनं नाभविष्यत्, किन्तु मृत्युस्तु स्वतः वस्तुतः सांसारिक क्रियाकलापश्रृंखलायाः मध्यान्तरः अस्ति। स अल्पावधये स्वतन्त्रतायाः मध्यान्तरः अस्ति। स अल्पावधये स्वतन्त्रतया आयासः तदनन्तरं जन्मग्रहणं सृष्टेः शाश्वतः नियमोऽस्ति।
Pages: 401-402  |  126 Views  0 Downloads
download (462KB)
How to cite this article:
अमर नाथ झा. रामानन्द दर्शनस्य मुक्तिविचार. Int J Appl Res 2018;4(6):401-402.
Related Journals
Related Journal Subscription
Important Publications Links
International Journal of Applied Research

International Journal of Applied Research

Call for book chapter
International Journal of Applied Research