Vol. 8, Issue 1, Part F (2022)
प्रसन्नराधवकारस्य परिचयः
प्रसन्नराधवकारस्य परिचयः
Author(s)
वन्दना कुमारी
Abstract
भारतीयप्राचीनपरंपरायां कवयो विद्धांसश्च स्वकीयजन्मस्थान-आविर्भावकाल-वंशपरिचयादिविषये प्रायः नीरवतामवलम्बन्ते। सुखस्य विषयोऽयं यत् जयदेवः गीतगोविन्दस्य तृतीयसर्गे स्वीयजन्मस्थानस्य नाम घोषयन्ति, यथा-‘वर्णित’ जयदेवकेन हरेरिदं प्रवणेन, किन्दुविल्वसमुद्रसम्भवरोहिणी-रमणेन। जयदेव आत्मानं ‘‘किन्दुविल्वसागरसम्भूतचन्द्र’’ इति घोषयति। चतुर्दशशतके आविर्भुतः गीतगोविन्दस्य ‘‘सर्वांगसुन्दरी’’ टीकाकारः कविराजनारायणदासः विद्यते!
How to cite this article:
वन्दना कुमारी. प्रसन्नराधवकारस्य परिचयः. Int J Appl Res 2022;8(1):407-410.