Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 8, Issue 1, Part F (2022)

प्रसन्नराधवकारस्य परिचयः

प्रसन्नराधवकारस्य परिचयः

Author(s)
वन्दना कुमारी
Abstract
भारतीयप्राचीनपरंपरायां कवयो विद्धांसश्च स्वकीयजन्मस्थान-आविर्भावकाल-वंशपरिचयादिविषये प्रायः नीरवतामवलम्बन्ते। सुखस्य विषयोऽयं यत् जयदेवः गीतगोविन्दस्य तृतीयसर्गे स्वीयजन्मस्थानस्य नाम घोषयन्ति, यथा-‘वर्णित’ जयदेवकेन हरेरिदं प्रवणेन, किन्दुविल्वसमुद्रसम्भवरोहिणी-रमणेन। जयदेव आत्मानं ‘‘किन्दुविल्वसागरसम्भूतचन्द्र’’ इति घोषयति। चतुर्दशशतके आविर्भुतः गीतगोविन्दस्य ‘‘सर्वांगसुन्दरी’’ टीकाकारः कविराजनारायणदासः विद्यते!
Pages: 407-410  |  285 Views  61 Downloads
How to cite this article:
वन्दना कुमारी. प्रसन्नराधवकारस्य परिचयः. Int J Appl Res 2022;8(1):407-410.
Call for book chapter
International Journal of Applied Research
Journals List Click Here Research Journals Research Journals