Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 8, Issue 1, Part F (2022)

पाटलिपुत्रराजसभापरीक्षितविदुषां विवरणात्मकं निरूपणम्

पाटलिपुत्रराजसभापरीक्षितविदुषां विवरणात्मकं निरूपणम्

Author(s)
अरूण कुमार
Abstract
पाटलिपत्रराजसभापरीक्षित विदषां कतीनां समीक्षाक्रमे प्राप्यते यत् बहुकाले पाटलिपुत्रस्य प्राचीना सारस्वतपरम्परा प्रावर्तत इति राजशेखरः स्वकाव्यमीमासानामके कविशिक्षाप्रमुखे ग्रन्थे सादरं स्मरति। यथा– अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्याडिः। वररूचिपतंजली इह परीक्षिताः ख्यातिमुपजग्मुः।। अर्थात् पाटलिपुत्रस्य राजसभायां पाणिनि, पिंगलः, व्याडिः, वररूचि एवंच पतंजली विद्यन्ते। सर्वे तत्र शास्त्रार्थ क्रियन्ते।
Pages: 411-414  |  191 Views  35 Downloads
How to cite this article:
अरूण कुमार. पाटलिपुत्रराजसभापरीक्षितविदुषां विवरणात्मकं निरूपणम्. Int J Appl Res 2022;8(1):411-414.
Related Journals
Related Journal Subscription
Important Publications Links
International Journal of Applied Research

International Journal of Applied Research

Call for book chapter
International Journal of Applied Research