Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 8, Issue 2, Part H (2022)

शिवराजविजये प्रकृतिचित्रणम्

शिवराजविजये प्रकृतिचित्रणम्

Author(s)
अशोकमण्डलः
Abstract
संस्कृतसाहित्यपरम्परायां प्रकृतिचित्रणं काव्यस्य अपरिहार्याङ्गत्वेन आलङ्कारिकाचार्यैः स्वीकृतम्। यथा प्राचीनसंस्कृतसाहित्ये व्यास-वाल्मीकि-कालिदास-भास-भारवि-भट्टि-माघ-दण्डि-बाणादिकविभिः तेषां स्व स्व रचनायां प्रकृतेः मनोहरं वर्णनं समुद्भासितम्; तथैव आधुनिकसंस्कृतसाहित्ये ‘आधुनिकबाणः’ इत्युपाधिना समलङ्कृतेन श्रीमता अम्बिकादत्तव्यासेनापि ‘शिवराजविजयः’ इत्युपन्यासात्मके गद्यकाव्ये प्रकृतेः सुकुमारतररूपस्य मनोहरतया वर्णनं समुपस्थापितम्। यतोहि यस्मिन् काव्ये प्रकृतिचित्रणं यावता परिमाणेन सजीवायते, तत्काव्यं तावता परिमाणेन सहृदयैर्हार्दं सेव्यते। ग्रन्थे प्रकृतेः अङ्गभूतानां सूर्य-चन्द्र-प्रभात-रात्रि-आश्रम-सरोवर-उद्यान-अटवी-ऋत्वादीनां विषये विविधरसैरलङ्कारैर्गुणै रीतिभिश्च यद् वर्णनं कविना विहितम्, तदस्मिन् शोधपत्रे संक्षेपेणालोचितमस्ति।
Pages: 569-573  |  382 Views  56 Downloads
How to cite this article:
अशोकमण्डलः. शिवराजविजये प्रकृतिचित्रणम्. Int J Appl Res 2022;8(2):569-573.
Call for book chapter
International Journal of Applied Research
Journals List Click Here Research Journals Research Journals