Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 8, Issue 5, Part E (2022)

शिक्षाशास्त्रे नैतिकशिक्षा

शिक्षाशास्त्रे नैतिकशिक्षा

Author(s)
डाॅ. सन्तोष कुमार झा
Abstract
पुराकाले अस्माकं देशे गुरुकुलमासीत्। विद्यालयविहीना पाठशाला आसीत्। अनुभवे नीत्यनुगुणं प्रापयति स्म। तत्रा मातापितुः संस्कारो{पि तान् पूर्वं प्रापयन्ति स्म। तावेव ते गुरुकृपया क्रियान्वितं विकसितं च कुर्वन्ति स्म। रुच्यानुगुणं ते विविध्ेषु विषयेषु उन्मुखं भूत्वा सत्यान्वेषणं ज्ञानस्य परिष्कार×च कुर्वन्ति स्म। परं वैदेशिकशिक्षाप(तयः व्यर्थप्रमाणिता जाता। अत्रा स्वदेशे अस्याः शिक्षायाः हीनता विदेशे च उच्चता भावस्य जागरणं जातम्। तेनैव आध्ुनिकी शिक्षा मानवान् नैतिकविषये विमुखं करोति। एतत्सर्वं शिक्षाप(तौ नैतिकताया अभावकारणात् जातमित्येव लक्षयति। मातापितरौ एव बालकानां प्रथमो गुरुः यस्य प्रथमशिक्षा गृहे एव संस्कारस्य शिक्षा दातव्यम्। परं मातापितरो एव संस्काराभावः आदर्शजीवने कर्मोभावाश्च। सम्प्रति आदर्शः नैतिकता च कुत्रा{पि नैव वर्तन्ते। ध्र्मः जनानां कृते व×चना इव। ते जीवने विज्ञानजनितयान्त्रिाकर्ता अर्थप्रवृत्तिजीवनक्रम×च स्वीकुर्वन्ति। अतः एतस्यां परिस्थितौ आध्ुनिकसन्दर्भे नैतिकशिक्षा एव उपादेयो भवति। अतो{त्रा नैतिकनाम किम्? तस्य लक्षणानि, परिभाषा तथा च कस्मै कृते आवश्यकमित्यादीनां विमर्शो{स्मिन् शोध्पत्रो अग्रे भविष्यतीति शम्।
Pages: 310-314  |  336 Views  71 Downloads
How to cite this article:
डाॅ. सन्तोष कुमार झा. शिक्षाशास्त्रे नैतिकशिक्षा. Int J Appl Res 2022;8(5):310-314.
Call for book chapter
International Journal of Applied Research
Journals List Click Here Research Journals Research Journals