Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 8, Issue 7, Part E (2022)

व्याकरणे पाणिनीयव्याकरणस्य स्थानम्

व्याकरणे पाणिनीयव्याकरणस्य स्थानम्

Author(s)
हरेश्वर पाण्डेय
Abstract
व्याकरणमिदं त्रिमुनिव्याकरणं कथ्यते। तत्रा त्रायो मनुयः सन्ति पाणिनिः, कात्यायनः पत×जलिश्च। पाणिनिः सूत्राकारः कात्यायनः वार्तिककारः पत×जलिश्च महाभाष्यकारः। तत्रा पाणिनेरनेकानि नामानि दाक्षीपुत्राः पाणिनिः पाणिनः इत्यादीनि। तेषु पाणिनिरिति नामसर्वातिप्रसिद्धं निर्विवादं च।
Pages: 545-546  |  261 Views  72 Downloads
How to cite this article:
हरेश्वर पाण्डेय. व्याकरणे पाणिनीयव्याकरणस्य स्थानम्. Int J Appl Res 2022;8(7):545-546.
Call for book chapter
International Journal of Applied Research
Journals List Click Here Research Journals Research Journals